Declension table of ?preṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṣitavyaḥ | preṣitavyau | preṣitavyāḥ |
Vocative | preṣitavya | preṣitavyau | preṣitavyāḥ |
Accusative | preṣitavyam | preṣitavyau | preṣitavyān |
Instrumental | preṣitavyena | preṣitavyābhyām | preṣitavyaiḥ preṣitavyebhiḥ |
Dative | preṣitavyāya | preṣitavyābhyām | preṣitavyebhyaḥ |
Ablative | preṣitavyāt | preṣitavyābhyām | preṣitavyebhyaḥ |
Genitive | preṣitavyasya | preṣitavyayoḥ | preṣitavyānām |
Locative | preṣitavye | preṣitavyayoḥ | preṣitavyeṣu |