Declension table of ?preṣitā

Deva

FeminineSingularDualPlural
Nominativepreṣitā preṣite preṣitāḥ
Vocativepreṣite preṣite preṣitāḥ
Accusativepreṣitām preṣite preṣitāḥ
Instrumentalpreṣitayā preṣitābhyām preṣitābhiḥ
Dativepreṣitāyai preṣitābhyām preṣitābhyaḥ
Ablativepreṣitāyāḥ preṣitābhyām preṣitābhyaḥ
Genitivepreṣitāyāḥ preṣitayoḥ preṣitānām
Locativepreṣitāyām preṣitayoḥ preṣitāsu

Adverb -preṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria