सुबन्तावली ?प्रेषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रेषिष्यन्ती प्रेषिष्यन्त्यौ प्रेषिष्यन्त्यः
सम्बोधनम्प्रेषिष्यन्ति प्रेषिष्यन्त्यौ प्रेषिष्यन्त्यः
द्वितीयाप्रेषिष्यन्तीम् प्रेषिष्यन्त्यौ प्रेषिष्यन्तीः
तृतीयाप्रेषिष्यन्त्या प्रेषिष्यन्तीभ्याम् प्रेषिष्यन्तीभिः
चतुर्थीप्रेषिष्यन्त्यै प्रेषिष्यन्तीभ्याम् प्रेषिष्यन्तीभ्यः
पञ्चमीप्रेषिष्यन्त्याः प्रेषिष्यन्तीभ्याम् प्रेषिष्यन्तीभ्यः
षष्ठीप्रेषिष्यन्त्याः प्रेषिष्यन्त्योः प्रेषिष्यन्तीनाम्
सप्तमीप्रेषिष्यन्त्याम् प्रेषिष्यन्त्योः प्रेषिष्यन्तीषु

समास प्रेषिष्यन्ति प्रेषिष्यन्ती

अव्यय ॰प्रेषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria