Declension table of ?preṣaṇikā

Deva

FeminineSingularDualPlural
Nominativepreṣaṇikā preṣaṇike preṣaṇikāḥ
Vocativepreṣaṇike preṣaṇike preṣaṇikāḥ
Accusativepreṣaṇikām preṣaṇike preṣaṇikāḥ
Instrumentalpreṣaṇikayā preṣaṇikābhyām preṣaṇikābhiḥ
Dativepreṣaṇikāyai preṣaṇikābhyām preṣaṇikābhyaḥ
Ablativepreṣaṇikāyāḥ preṣaṇikābhyām preṣaṇikābhyaḥ
Genitivepreṣaṇikāyāḥ preṣaṇikayoḥ preṣaṇikānām
Locativepreṣaṇikāyām preṣaṇikayoḥ preṣaṇikāsu

Adverb -preṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria