Declension table of preṣaṇa

Deva

NeuterSingularDualPlural
Nominativepreṣaṇam preṣaṇe preṣaṇāni
Vocativepreṣaṇa preṣaṇe preṣaṇāni
Accusativepreṣaṇam preṣaṇe preṣaṇāni
Instrumentalpreṣaṇena preṣaṇābhyām preṣaṇaiḥ
Dativepreṣaṇāya preṣaṇābhyām preṣaṇebhyaḥ
Ablativepreṣaṇāt preṣaṇābhyām preṣaṇebhyaḥ
Genitivepreṣaṇasya preṣaṇayoḥ preṣaṇānām
Locativepreṣaṇe preṣaṇayoḥ preṣaṇeṣu

Compound preṣaṇa -

Adverb -preṣaṇam -preṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria