Declension table of praśvāsa

Deva

MasculineSingularDualPlural
Nominativepraśvāsaḥ praśvāsau praśvāsāḥ
Vocativepraśvāsa praśvāsau praśvāsāḥ
Accusativepraśvāsam praśvāsau praśvāsān
Instrumentalpraśvāsena praśvāsābhyām praśvāsaiḥ praśvāsebhiḥ
Dativepraśvāsāya praśvāsābhyām praśvāsebhyaḥ
Ablativepraśvāsāt praśvāsābhyām praśvāsebhyaḥ
Genitivepraśvāsasya praśvāsayoḥ praśvāsānām
Locativepraśvāse praśvāsayoḥ praśvāseṣu

Compound praśvāsa -

Adverb -praśvāsam -praśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria