Declension table of praśuti

Deva

FeminineSingularDualPlural
Nominativepraśutiḥ praśutī praśutayaḥ
Vocativepraśute praśutī praśutayaḥ
Accusativepraśutim praśutī praśutīḥ
Instrumentalpraśutyā praśutibhyām praśutibhiḥ
Dativepraśutyai praśutaye praśutibhyām praśutibhyaḥ
Ablativepraśutyāḥ praśuteḥ praśutibhyām praśutibhyaḥ
Genitivepraśutyāḥ praśuteḥ praśutyoḥ praśutīnām
Locativepraśutyām praśutau praśutyoḥ praśutiṣu

Compound praśuti -

Adverb -praśuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria