Declension table of praśutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praśutiḥ | praśutī | praśutayaḥ |
Vocative | praśute | praśutī | praśutayaḥ |
Accusative | praśutim | praśutī | praśutīḥ |
Instrumental | praśutyā | praśutibhyām | praśutibhiḥ |
Dative | praśutyai praśutaye | praśutibhyām | praśutibhyaḥ |
Ablative | praśutyāḥ praśuteḥ | praśutibhyām | praśutibhyaḥ |
Genitive | praśutyāḥ praśuteḥ | praśutyoḥ | praśutīnām |
Locative | praśutyām praśutau | praśutyoḥ | praśutiṣu |