Declension table of praśnottara

Deva

NeuterSingularDualPlural
Nominativepraśnottaram praśnottare praśnottarāṇi
Vocativepraśnottara praśnottare praśnottarāṇi
Accusativepraśnottaram praśnottare praśnottarāṇi
Instrumentalpraśnottareṇa praśnottarābhyām praśnottaraiḥ
Dativepraśnottarāya praśnottarābhyām praśnottarebhyaḥ
Ablativepraśnottarāt praśnottarābhyām praśnottarebhyaḥ
Genitivepraśnottarasya praśnottarayoḥ praśnottarāṇām
Locativepraśnottare praśnottarayoḥ praśnottareṣu

Compound praśnottara -

Adverb -praśnottaram -praśnottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria