Declension table of praśnopaniṣad

Deva

FeminineSingularDualPlural
Nominativepraśnopaniṣat praśnopaniṣadau praśnopaniṣadaḥ
Vocativepraśnopaniṣat praśnopaniṣadau praśnopaniṣadaḥ
Accusativepraśnopaniṣadam praśnopaniṣadau praśnopaniṣadaḥ
Instrumentalpraśnopaniṣadā praśnopaniṣadbhyām praśnopaniṣadbhiḥ
Dativepraśnopaniṣade praśnopaniṣadbhyām praśnopaniṣadbhyaḥ
Ablativepraśnopaniṣadaḥ praśnopaniṣadbhyām praśnopaniṣadbhyaḥ
Genitivepraśnopaniṣadaḥ praśnopaniṣadoḥ praśnopaniṣadām
Locativepraśnopaniṣadi praśnopaniṣadoḥ praśnopaniṣatsu

Compound praśnopaniṣat -

Adverb -praśnopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria