Declension table of praśnika

Deva

NeuterSingularDualPlural
Nominativepraśnikam praśnike praśnikāni
Vocativepraśnika praśnike praśnikāni
Accusativepraśnikam praśnike praśnikāni
Instrumentalpraśnikena praśnikābhyām praśnikaiḥ
Dativepraśnikāya praśnikābhyām praśnikebhyaḥ
Ablativepraśnikāt praśnikābhyām praśnikebhyaḥ
Genitivepraśnikasya praśnikayoḥ praśnikānām
Locativepraśnike praśnikayoḥ praśnikeṣu

Compound praśnika -

Adverb -praśnikam -praśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria