Declension table of ?praśnaprakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | praśnaprakaraṇam | praśnaprakaraṇe | praśnaprakaraṇāni |
Vocative | praśnaprakaraṇa | praśnaprakaraṇe | praśnaprakaraṇāni |
Accusative | praśnaprakaraṇam | praśnaprakaraṇe | praśnaprakaraṇāni |
Instrumental | praśnaprakaraṇena | praśnaprakaraṇābhyām | praśnaprakaraṇaiḥ |
Dative | praśnaprakaraṇāya | praśnaprakaraṇābhyām | praśnaprakaraṇebhyaḥ |
Ablative | praśnaprakaraṇāt | praśnaprakaraṇābhyām | praśnaprakaraṇebhyaḥ |
Genitive | praśnaprakaraṇasya | praśnaprakaraṇayoḥ | praśnaprakaraṇānām |
Locative | praśnaprakaraṇe | praśnaprakaraṇayoḥ | praśnaprakaraṇeṣu |