सुबन्तावली ?प्रश्नग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमाप्रश्नग्रन्थः प्रश्नग्रन्थौ प्रश्नग्रन्थाः
सम्बोधनम्प्रश्नग्रन्थ प्रश्नग्रन्थौ प्रश्नग्रन्थाः
द्वितीयाप्रश्नग्रन्थम् प्रश्नग्रन्थौ प्रश्नग्रन्थान्
तृतीयाप्रश्नग्रन्थेन प्रश्नग्रन्थाभ्याम् प्रश्नग्रन्थैः प्रश्नग्रन्थेभिः
चतुर्थीप्रश्नग्रन्थाय प्रश्नग्रन्थाभ्याम् प्रश्नग्रन्थेभ्यः
पञ्चमीप्रश्नग्रन्थात् प्रश्नग्रन्थाभ्याम् प्रश्नग्रन्थेभ्यः
षष्ठीप्रश्नग्रन्थस्य प्रश्नग्रन्थयोः प्रश्नग्रन्थानाम्
सप्तमीप्रश्नग्रन्थे प्रश्नग्रन्थयोः प्रश्नग्रन्थेषु

समास प्रश्नग्रन्थ

अव्यय ॰प्रश्नग्रन्थम् ॰प्रश्नग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria