सुबन्तावली ?प्रश्नचण्डेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाप्रश्नचण्डेश्वरः प्रश्नचण्डेश्वरौ प्रश्नचण्डेश्वराः
सम्बोधनम्प्रश्नचण्डेश्वर प्रश्नचण्डेश्वरौ प्रश्नचण्डेश्वराः
द्वितीयाप्रश्नचण्डेश्वरम् प्रश्नचण्डेश्वरौ प्रश्नचण्डेश्वरान्
तृतीयाप्रश्नचण्डेश्वरेण प्रश्नचण्डेश्वराभ्याम् प्रश्नचण्डेश्वरैः प्रश्नचण्डेश्वरेभिः
चतुर्थीप्रश्नचण्डेश्वराय प्रश्नचण्डेश्वराभ्याम् प्रश्नचण्डेश्वरेभ्यः
पञ्चमीप्रश्नचण्डेश्वरात् प्रश्नचण्डेश्वराभ्याम् प्रश्नचण्डेश्वरेभ्यः
षष्ठीप्रश्नचण्डेश्वरस्य प्रश्नचण्डेश्वरयोः प्रश्नचण्डेश्वराणाम्
सप्तमीप्रश्नचण्डेश्वरे प्रश्नचण्डेश्वरयोः प्रश्नचण्डेश्वरेषु

समास प्रश्नचण्डेश्वर

अव्यय ॰प्रश्नचण्डेश्वरम् ॰प्रश्नचण्डेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria