Declension table of praśliṣṭanirdeśa

Deva

MasculineSingularDualPlural
Nominativepraśliṣṭanirdeśaḥ praśliṣṭanirdeśau praśliṣṭanirdeśāḥ
Vocativepraśliṣṭanirdeśa praśliṣṭanirdeśau praśliṣṭanirdeśāḥ
Accusativepraśliṣṭanirdeśam praśliṣṭanirdeśau praśliṣṭanirdeśān
Instrumentalpraśliṣṭanirdeśena praśliṣṭanirdeśābhyām praśliṣṭanirdeśaiḥ praśliṣṭanirdeśebhiḥ
Dativepraśliṣṭanirdeśāya praśliṣṭanirdeśābhyām praśliṣṭanirdeśebhyaḥ
Ablativepraśliṣṭanirdeśāt praśliṣṭanirdeśābhyām praśliṣṭanirdeśebhyaḥ
Genitivepraśliṣṭanirdeśasya praśliṣṭanirdeśayoḥ praśliṣṭanirdeśānām
Locativepraśliṣṭanirdeśe praśliṣṭanirdeśayoḥ praśliṣṭanirdeśeṣu

Compound praśliṣṭanirdeśa -

Adverb -praśliṣṭanirdeśam -praśliṣṭanirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria