Declension table of ?praśliṣṭā

Deva

FeminineSingularDualPlural
Nominativepraśliṣṭā praśliṣṭe praśliṣṭāḥ
Vocativepraśliṣṭe praśliṣṭe praśliṣṭāḥ
Accusativepraśliṣṭām praśliṣṭe praśliṣṭāḥ
Instrumentalpraśliṣṭayā praśliṣṭābhyām praśliṣṭābhiḥ
Dativepraśliṣṭāyai praśliṣṭābhyām praśliṣṭābhyaḥ
Ablativepraśliṣṭāyāḥ praśliṣṭābhyām praśliṣṭābhyaḥ
Genitivepraśliṣṭāyāḥ praśliṣṭayoḥ praśliṣṭānām
Locativepraśliṣṭāyām praśliṣṭayoḥ praśliṣṭāsu

Adverb -praśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria