Declension table of praśliṣṭa

Deva

MasculineSingularDualPlural
Nominativepraśliṣṭaḥ praśliṣṭau praśliṣṭāḥ
Vocativepraśliṣṭa praśliṣṭau praśliṣṭāḥ
Accusativepraśliṣṭam praśliṣṭau praśliṣṭān
Instrumentalpraśliṣṭena praśliṣṭābhyām praśliṣṭaiḥ praśliṣṭebhiḥ
Dativepraśliṣṭāya praśliṣṭābhyām praśliṣṭebhyaḥ
Ablativepraśliṣṭāt praśliṣṭābhyām praśliṣṭebhyaḥ
Genitivepraśliṣṭasya praśliṣṭayoḥ praśliṣṭānām
Locativepraśliṣṭe praśliṣṭayoḥ praśliṣṭeṣu

Compound praśliṣṭa -

Adverb -praśliṣṭam -praśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria