सुबन्तावली ?प्रशस्तिरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमाप्रशस्तिरत्नाकरः प्रशस्तिरत्नाकरौ प्रशस्तिरत्नाकराः
सम्बोधनम्प्रशस्तिरत्नाकर प्रशस्तिरत्नाकरौ प्रशस्तिरत्नाकराः
द्वितीयाप्रशस्तिरत्नाकरम् प्रशस्तिरत्नाकरौ प्रशस्तिरत्नाकरान्
तृतीयाप्रशस्तिरत्नाकरेण प्रशस्तिरत्नाकराभ्याम् प्रशस्तिरत्नाकरैः प्रशस्तिरत्नाकरेभिः
चतुर्थीप्रशस्तिरत्नाकराय प्रशस्तिरत्नाकराभ्याम् प्रशस्तिरत्नाकरेभ्यः
पञ्चमीप्रशस्तिरत्नाकरात् प्रशस्तिरत्नाकराभ्याम् प्रशस्तिरत्नाकरेभ्यः
षष्ठीप्रशस्तिरत्नाकरस्य प्रशस्तिरत्नाकरयोः प्रशस्तिरत्नाकराणाम्
सप्तमीप्रशस्तिरत्नाकरे प्रशस्तिरत्नाकरयोः प्रशस्तिरत्नाकरेषु

समास प्रशस्तिरत्नाकर

अव्यय ॰प्रशस्तिरत्नाकरम् ॰प्रशस्तिरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria