Declension table of praśasti

Deva

FeminineSingularDualPlural
Nominativepraśastiḥ praśastī praśastayaḥ
Vocativepraśaste praśastī praśastayaḥ
Accusativepraśastim praśastī praśastīḥ
Instrumentalpraśastyā praśastibhyām praśastibhiḥ
Dativepraśastyai praśastaye praśastibhyām praśastibhyaḥ
Ablativepraśastyāḥ praśasteḥ praśastibhyām praśastibhyaḥ
Genitivepraśastyāḥ praśasteḥ praśastyoḥ praśastīnām
Locativepraśastyām praśastau praśastyoḥ praśastiṣu

Compound praśasti -

Adverb -praśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria