सुबन्तावली प्रशस्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रशस्तव्यः प्रशस्तव्यौ प्रशस्तव्याः
सम्बोधनम्प्रशस्तव्य प्रशस्तव्यौ प्रशस्तव्याः
द्वितीयाप्रशस्तव्यम् प्रशस्तव्यौ प्रशस्तव्यान्
तृतीयाप्रशस्तव्येन प्रशस्तव्याभ्याम् प्रशस्तव्यैः प्रशस्तव्येभिः
चतुर्थीप्रशस्तव्याय प्रशस्तव्याभ्याम् प्रशस्तव्येभ्यः
पञ्चमीप्रशस्तव्यात् प्रशस्तव्याभ्याम् प्रशस्तव्येभ्यः
षष्ठीप्रशस्तव्यस्य प्रशस्तव्ययोः प्रशस्तव्यानाम्
सप्तमीप्रशस्तव्ये प्रशस्तव्ययोः प्रशस्तव्येषु

समास प्रशस्तव्य

अव्यय ॰प्रशस्तव्यम् ॰प्रशस्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria