Declension table of praśastatva

Deva

NeuterSingularDualPlural
Nominativepraśastatvam praśastatve praśastatvāni
Vocativepraśastatva praśastatve praśastatvāni
Accusativepraśastatvam praśastatve praśastatvāni
Instrumentalpraśastatvena praśastatvābhyām praśastatvaiḥ
Dativepraśastatvāya praśastatvābhyām praśastatvebhyaḥ
Ablativepraśastatvāt praśastatvābhyām praśastatvebhyaḥ
Genitivepraśastatvasya praśastatvayoḥ praśastatvānām
Locativepraśastatve praśastatvayoḥ praśastatveṣu

Compound praśastatva -

Adverb -praśastatvam -praśastatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria