Declension table of praśastapāda

Deva

MasculineSingularDualPlural
Nominativepraśastapādaḥ praśastapādau praśastapādāḥ
Vocativepraśastapāda praśastapādau praśastapādāḥ
Accusativepraśastapādam praśastapādau praśastapādān
Instrumentalpraśastapādena praśastapādābhyām praśastapādaiḥ praśastapādebhiḥ
Dativepraśastapādāya praśastapādābhyām praśastapādebhyaḥ
Ablativepraśastapādāt praśastapādābhyām praśastapādebhyaḥ
Genitivepraśastapādasya praśastapādayoḥ praśastapādānām
Locativepraśastapāde praśastapādayoḥ praśastapādeṣu

Compound praśastapāda -

Adverb -praśastapādam -praśastapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria