Declension table of ?praśastā

Deva

FeminineSingularDualPlural
Nominativepraśastā praśaste praśastāḥ
Vocativepraśaste praśaste praśastāḥ
Accusativepraśastām praśaste praśastāḥ
Instrumentalpraśastayā praśastābhyām praśastābhiḥ
Dativepraśastāyai praśastābhyām praśastābhyaḥ
Ablativepraśastāyāḥ praśastābhyām praśastābhyaḥ
Genitivepraśastāyāḥ praśastayoḥ praśastānām
Locativepraśastāyām praśastayoḥ praśastāsu

Adverb -praśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria