Declension table of praśasta

Deva

NeuterSingularDualPlural
Nominativepraśastam praśaste praśastāni
Vocativepraśasta praśaste praśastāni
Accusativepraśastam praśaste praśastāni
Instrumentalpraśastena praśastābhyām praśastaiḥ
Dativepraśastāya praśastābhyām praśastebhyaḥ
Ablativepraśastāt praśastābhyām praśastebhyaḥ
Genitivepraśastasya praśastayoḥ praśastānām
Locativepraśaste praśastayoḥ praśasteṣu

Compound praśasta -

Adverb -praśastam -praśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria