Declension table of praśasta

Deva

MasculineSingularDualPlural
Nominativepraśastaḥ praśastau praśastāḥ
Vocativepraśasta praśastau praśastāḥ
Accusativepraśastam praśastau praśastān
Instrumentalpraśastena praśastābhyām praśastaiḥ praśastebhiḥ
Dativepraśastāya praśastābhyām praśastebhyaḥ
Ablativepraśastāt praśastābhyām praśastebhyaḥ
Genitivepraśastasya praśastayoḥ praśastānām
Locativepraśaste praśastayoḥ praśasteṣu

Compound praśasta -

Adverb -praśastam -praśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria