सुबन्तावली ?प्रशमितरिपु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशमितरिपु आ प्रशमितरिपु ए प्रशमितरिपु आः
सम्बोधनम्प्रशमितरिपु ए प्रशमितरिपु ए प्रशमितरिपु आः
द्वितीयाप्रशमितरिपु आम् प्रशमितरिपु ए प्रशमितरिपु आः
तृतीयाप्रशमितरिपु अया प्रशमितरिपु आभ्याम् प्रशमितरिपु आभिः
चतुर्थीप्रशमितरिपु आयै प्रशमितरिपु आभ्याम् प्रशमितरिपु आभ्यः
पञ्चमीप्रशमितरिपु आयाः प्रशमितरिपु आभ्याम् प्रशमितरिपु आभ्यः
षष्ठीप्रशमितरिपु आयाः प्रशमितरिपु अयोः प्रशमितरिपु आनाम्
सप्तमीप्रशमितरिपु आयाम् प्रशमितरिपु अयोः प्रशमितरिपु आसु

अव्यय ॰प्रशमितरिपु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria