सुबन्तावली ?प्रशमस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशमस्थिता प्रशमस्थिते प्रशमस्थिताः
सम्बोधनम्प्रशमस्थिते प्रशमस्थिते प्रशमस्थिताः
द्वितीयाप्रशमस्थिताम् प्रशमस्थिते प्रशमस्थिताः
तृतीयाप्रशमस्थितया प्रशमस्थिताभ्याम् प्रशमस्थिताभिः
चतुर्थीप्रशमस्थितायै प्रशमस्थिताभ्याम् प्रशमस्थिताभ्यः
पञ्चमीप्रशमस्थितायाः प्रशमस्थिताभ्याम् प्रशमस्थिताभ्यः
षष्ठीप्रशमस्थितायाः प्रशमस्थितयोः प्रशमस्थितानाम्
सप्तमीप्रशमस्थितायाम् प्रशमस्थितयोः प्रशमस्थितासु

अव्यय ॰प्रशमस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria