Declension table of praśamana

Deva

NeuterSingularDualPlural
Nominativepraśamanam praśamane praśamanāni
Vocativepraśamana praśamane praśamanāni
Accusativepraśamanam praśamane praśamanāni
Instrumentalpraśamanena praśamanābhyām praśamanaiḥ
Dativepraśamanāya praśamanābhyām praśamanebhyaḥ
Ablativepraśamanāt praśamanābhyām praśamanebhyaḥ
Genitivepraśamanasya praśamanayoḥ praśamanānām
Locativepraśamane praśamanayoḥ praśamaneṣu

Compound praśamana -

Adverb -praśamanam -praśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria