सुबन्तावली ?प्रशमका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशमका प्रशमके प्रशमकाः
सम्बोधनम्प्रशमके प्रशमके प्रशमकाः
द्वितीयाप्रशमकाम् प्रशमके प्रशमकाः
तृतीयाप्रशमकया प्रशमकाभ्याम् प्रशमकाभिः
चतुर्थीप्रशमकायै प्रशमकाभ्याम् प्रशमकाभ्यः
पञ्चमीप्रशमकायाः प्रशमकाभ्याम् प्रशमकाभ्यः
षष्ठीप्रशमकायाः प्रशमकयोः प्रशमकानाम्
सप्तमीप्रशमकायाम् प्रशमकयोः प्रशमकासु

अव्यय ॰प्रशमकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria