Declension table of praśamadivasa

Deva

MasculineSingularDualPlural
Nominativepraśamadivasaḥ praśamadivasau praśamadivasāḥ
Vocativepraśamadivasa praśamadivasau praśamadivasāḥ
Accusativepraśamadivasam praśamadivasau praśamadivasān
Instrumentalpraśamadivasena praśamadivasābhyām praśamadivasaiḥ praśamadivasebhiḥ
Dativepraśamadivasāya praśamadivasābhyām praśamadivasebhyaḥ
Ablativepraśamadivasāt praśamadivasābhyām praśamadivasebhyaḥ
Genitivepraśamadivasasya praśamadivasayoḥ praśamadivasānām
Locativepraśamadivase praśamadivasayoḥ praśamadivaseṣu

Compound praśamadivasa -

Adverb -praśamadivasam -praśamadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria