सुबन्तावली ?प्रशमायना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशमायना प्रशमायने प्रशमायनाः
सम्बोधनम्प्रशमायने प्रशमायने प्रशमायनाः
द्वितीयाप्रशमायनाम् प्रशमायने प्रशमायनाः
तृतीयाप्रशमायनया प्रशमायनाभ्याम् प्रशमायनाभिः
चतुर्थीप्रशमायनायै प्रशमायनाभ्याम् प्रशमायनाभ्यः
पञ्चमीप्रशमायनायाः प्रशमायनाभ्याम् प्रशमायनाभ्यः
षष्ठीप्रशमायनायाः प्रशमायनयोः प्रशमायनानाम्
सप्तमीप्रशमायनायाम् प्रशमायनयोः प्रशमायनासु

अव्यय ॰प्रशमायनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria