सुबन्तावली ?प्रशमायन

Roma

पुमान्एकद्विबहु
प्रथमाप्रशमायनः प्रशमायनौ प्रशमायनाः
सम्बोधनम्प्रशमायन प्रशमायनौ प्रशमायनाः
द्वितीयाप्रशमायनम् प्रशमायनौ प्रशमायनान्
तृतीयाप्रशमायनेन प्रशमायनाभ्याम् प्रशमायनैः प्रशमायनेभिः
चतुर्थीप्रशमायनाय प्रशमायनाभ्याम् प्रशमायनेभ्यः
पञ्चमीप्रशमायनात् प्रशमायनाभ्याम् प्रशमायनेभ्यः
षष्ठीप्रशमायनस्य प्रशमायनयोः प्रशमायनानाम्
सप्तमीप्रशमायने प्रशमायनयोः प्रशमायनेषु

समास प्रशमायन

अव्यय ॰प्रशमायनम् ॰प्रशमायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria