Declension table of praśama

Deva

MasculineSingularDualPlural
Nominativepraśamaḥ praśamau praśamāḥ
Vocativepraśama praśamau praśamāḥ
Accusativepraśamam praśamau praśamān
Instrumentalpraśamena praśamābhyām praśamaiḥ praśamebhiḥ
Dativepraśamāya praśamābhyām praśamebhyaḥ
Ablativepraśamāt praśamābhyām praśamebhyaḥ
Genitivepraśamasya praśamayoḥ praśamānām
Locativepraśame praśamayoḥ praśameṣu

Compound praśama -

Adverb -praśamam -praśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria