Declension table of praśāsta

Deva

NeuterSingularDualPlural
Nominativepraśāstam praśāste praśāstāni
Vocativepraśāsta praśāste praśāstāni
Accusativepraśāstam praśāste praśāstāni
Instrumentalpraśāstena praśāstābhyām praśāstaiḥ
Dativepraśāstāya praśāstābhyām praśāstebhyaḥ
Ablativepraśāstāt praśāstābhyām praśāstebhyaḥ
Genitivepraśāstasya praśāstayoḥ praśāstānām
Locativepraśāste praśāstayoḥ praśāsteṣu

Compound praśāsta -

Adverb -praśāstam -praśāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria