Declension table of praśāsta

Deva

MasculineSingularDualPlural
Nominativepraśāstaḥ praśāstau praśāstāḥ
Vocativepraśāsta praśāstau praśāstāḥ
Accusativepraśāstam praśāstau praśāstān
Instrumentalpraśāstena praśāstābhyām praśāstaiḥ praśāstebhiḥ
Dativepraśāstāya praśāstābhyām praśāstebhyaḥ
Ablativepraśāstāt praśāstābhyām praśāstebhyaḥ
Genitivepraśāstasya praśāstayoḥ praśāstānām
Locativepraśāste praśāstayoḥ praśāsteṣu

Compound praśāsta -

Adverb -praśāstam -praśāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria