Declension table of praśāstṛ

Deva

MasculineSingularDualPlural
Nominativepraśāstā praśāstārau praśāstāraḥ
Vocativepraśāstaḥ praśāstārau praśāstāraḥ
Accusativepraśāstāram praśāstārau praśāstṝn
Instrumentalpraśāstrā praśāstṛbhyām praśāstṛbhiḥ
Dativepraśāstre praśāstṛbhyām praśāstṛbhyaḥ
Ablativepraśāstuḥ praśāstṛbhyām praśāstṛbhyaḥ
Genitivepraśāstuḥ praśāstroḥ praśāstṝṇām
Locativepraśāstari praśāstroḥ praśāstṛṣu

Compound praśāstṛ -

Adverb -praśāstṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria