Declension table of ?praśāsikā

Deva

FeminineSingularDualPlural
Nominativepraśāsikā praśāsike praśāsikāḥ
Vocativepraśāsike praśāsike praśāsikāḥ
Accusativepraśāsikām praśāsike praśāsikāḥ
Instrumentalpraśāsikayā praśāsikābhyām praśāsikābhiḥ
Dativepraśāsikāyai praśāsikābhyām praśāsikābhyaḥ
Ablativepraśāsikāyāḥ praśāsikābhyām praśāsikābhyaḥ
Genitivepraśāsikāyāḥ praśāsikayoḥ praśāsikānām
Locativepraśāsikāyām praśāsikayoḥ praśāsikāsu

Adverb -praśāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria