Declension table of praśāsana

Deva

NeuterSingularDualPlural
Nominativepraśāsanam praśāsane praśāsanāni
Vocativepraśāsana praśāsane praśāsanāni
Accusativepraśāsanam praśāsane praśāsanāni
Instrumentalpraśāsanena praśāsanābhyām praśāsanaiḥ
Dativepraśāsanāya praśāsanābhyām praśāsanebhyaḥ
Ablativepraśāsanāt praśāsanābhyām praśāsanebhyaḥ
Genitivepraśāsanasya praśāsanayoḥ praśāsanānām
Locativepraśāsane praśāsanayoḥ praśāsaneṣu

Compound praśāsana -

Adverb -praśāsanam -praśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria