Declension table of praśāntatā

Deva

FeminineSingularDualPlural
Nominativepraśāntatā praśāntate praśāntatāḥ
Vocativepraśāntate praśāntate praśāntatāḥ
Accusativepraśāntatām praśāntate praśāntatāḥ
Instrumentalpraśāntatayā praśāntatābhyām praśāntatābhiḥ
Dativepraśāntatāyai praśāntatābhyām praśāntatābhyaḥ
Ablativepraśāntatāyāḥ praśāntatābhyām praśāntatābhyaḥ
Genitivepraśāntatāyāḥ praśāntatayoḥ praśāntatānām
Locativepraśāntatāyām praśāntatayoḥ praśāntatāsu

Adverb -praśāntatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria