Declension table of ?praśāntamūrtiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praśāntamūrtiḥ | praśāntamūrtī | praśāntamūrtayaḥ |
Vocative | praśāntamūrte | praśāntamūrtī | praśāntamūrtayaḥ |
Accusative | praśāntamūrtim | praśāntamūrtī | praśāntamūrtīn |
Instrumental | praśāntamūrtinā | praśāntamūrtibhyām | praśāntamūrtibhiḥ |
Dative | praśāntamūrtaye | praśāntamūrtibhyām | praśāntamūrtibhyaḥ |
Ablative | praśāntamūrteḥ | praśāntamūrtibhyām | praśāntamūrtibhyaḥ |
Genitive | praśāntamūrteḥ | praśāntamūrtyoḥ | praśāntamūrtīnām |
Locative | praśāntamūrtau | praśāntamūrtyoḥ | praśāntamūrtiṣu |