Declension table of praśāntātma

Deva

MasculineSingularDualPlural
Nominativepraśāntātmaḥ praśāntātmau praśāntātmāḥ
Vocativepraśāntātma praśāntātmau praśāntātmāḥ
Accusativepraśāntātmam praśāntātmau praśāntātmān
Instrumentalpraśāntātmena praśāntātmābhyām praśāntātmaiḥ praśāntātmebhiḥ
Dativepraśāntātmāya praśāntātmābhyām praśāntātmebhyaḥ
Ablativepraśāntātmāt praśāntātmābhyām praśāntātmebhyaḥ
Genitivepraśāntātmasya praśāntātmayoḥ praśāntātmānām
Locativepraśāntātme praśāntātmayoḥ praśāntātmeṣu

Compound praśāntātma -

Adverb -praśāntātmam -praśāntātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria