सुबन्तावली ?प्रशान्ताराति आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रशान्ताराति आ प्रशान्ताराति ए प्रशान्ताराति आः
सम्बोधनम्प्रशान्ताराति ए प्रशान्ताराति ए प्रशान्ताराति आः
द्वितीयाप्रशान्ताराति आम् प्रशान्ताराति ए प्रशान्ताराति आः
तृतीयाप्रशान्ताराति अया प्रशान्ताराति आभ्याम् प्रशान्ताराति आभिः
चतुर्थीप्रशान्ताराति आयै प्रशान्ताराति आभ्याम् प्रशान्ताराति आभ्यः
पञ्चमीप्रशान्ताराति आयाः प्रशान्ताराति आभ्याम् प्रशान्ताराति आभ्यः
षष्ठीप्रशान्ताराति आयाः प्रशान्ताराति अयोः प्रशान्ताराति आनाम्
सप्तमीप्रशान्ताराति आयाम् प्रशान्ताराति अयोः प्रशान्ताराति आसु

अव्यय ॰प्रशान्ताराति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria