Declension table of praśānta

Deva

MasculineSingularDualPlural
Nominativepraśāntaḥ praśāntau praśāntāḥ
Vocativepraśānta praśāntau praśāntāḥ
Accusativepraśāntam praśāntau praśāntān
Instrumentalpraśāntena praśāntābhyām praśāntaiḥ praśāntebhiḥ
Dativepraśāntāya praśāntābhyām praśāntebhyaḥ
Ablativepraśāntāt praśāntābhyām praśāntebhyaḥ
Genitivepraśāntasya praśāntayoḥ praśāntānām
Locativepraśānte praśāntayoḥ praśānteṣu

Compound praśānta -

Adverb -praśāntam -praśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria