सुबन्तावली ?प्रशठ

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रशठम् प्रशठे प्रशठानि
सम्बोधनम्प्रशठ प्रशठे प्रशठानि
द्वितीयाप्रशठम् प्रशठे प्रशठानि
तृतीयाप्रशठेन प्रशठाभ्याम् प्रशठैः
चतुर्थीप्रशठाय प्रशठाभ्याम् प्रशठेभ्यः
पञ्चमीप्रशठात् प्रशठाभ्याम् प्रशठेभ्यः
षष्ठीप्रशठस्य प्रशठयोः प्रशठानाम्
सप्तमीप्रशठे प्रशठयोः प्रशठेषु

समास प्रशठ

अव्यय ॰प्रशठम् ॰प्रशठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria