सुबन्तावली ?प्रशठ

Roma

पुमान्एकद्विबहु
प्रथमाप्रशठः प्रशठौ प्रशठाः
सम्बोधनम्प्रशठ प्रशठौ प्रशठाः
द्वितीयाप्रशठम् प्रशठौ प्रशठान्
तृतीयाप्रशठेन प्रशठाभ्याम् प्रशठैः प्रशठेभिः
चतुर्थीप्रशठाय प्रशठाभ्याम् प्रशठेभ्यः
पञ्चमीप्रशठात् प्रशठाभ्याम् प्रशठेभ्यः
षष्ठीप्रशठस्य प्रशठयोः प्रशठानाम्
सप्तमीप्रशठे प्रशठयोः प्रशठेषु

समास प्रशठ

अव्यय ॰प्रशठम् ॰प्रशठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria