सुबन्तावली ?प्रशंसितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रशंसितव्यः प्रशंसितव्यौ प्रशंसितव्याः
सम्बोधनम्प्रशंसितव्य प्रशंसितव्यौ प्रशंसितव्याः
द्वितीयाप्रशंसितव्यम् प्रशंसितव्यौ प्रशंसितव्यान्
तृतीयाप्रशंसितव्येन प्रशंसितव्याभ्याम् प्रशंसितव्यैः प्रशंसितव्येभिः
चतुर्थीप्रशंसितव्याय प्रशंसितव्याभ्याम् प्रशंसितव्येभ्यः
पञ्चमीप्रशंसितव्यात् प्रशंसितव्याभ्याम् प्रशंसितव्येभ्यः
षष्ठीप्रशंसितव्यस्य प्रशंसितव्ययोः प्रशंसितव्यानाम्
सप्तमीप्रशंसितव्ये प्रशंसितव्ययोः प्रशंसितव्येषु

समास प्रशंसितव्य

अव्यय ॰प्रशंसितव्यम् ॰प्रशंसितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria