Declension table of ?prayuktā

Deva

FeminineSingularDualPlural
Nominativeprayuktā prayukte prayuktāḥ
Vocativeprayukte prayukte prayuktāḥ
Accusativeprayuktām prayukte prayuktāḥ
Instrumentalprayuktayā prayuktābhyām prayuktābhiḥ
Dativeprayuktāyai prayuktābhyām prayuktābhyaḥ
Ablativeprayuktāyāḥ prayuktābhyām prayuktābhyaḥ
Genitiveprayuktāyāḥ prayuktayoḥ prayuktānām
Locativeprayuktāyām prayuktayoḥ prayuktāsu

Adverb -prayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria