Declension table of prayucchat

Deva

MasculineSingularDualPlural
Nominativeprayucchan prayucchantau prayucchantaḥ
Vocativeprayucchan prayucchantau prayucchantaḥ
Accusativeprayucchantam prayucchantau prayucchataḥ
Instrumentalprayucchatā prayucchadbhyām prayucchadbhiḥ
Dativeprayucchate prayucchadbhyām prayucchadbhyaḥ
Ablativeprayucchataḥ prayucchadbhyām prayucchadbhyaḥ
Genitiveprayucchataḥ prayucchatoḥ prayucchatām
Locativeprayucchati prayucchatoḥ prayucchatsu

Compound prayucchat -

Adverb -prayucchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria