Declension table of prayojyakartṛ

Deva

MasculineSingularDualPlural
Nominativeprayojyakartā prayojyakartārau prayojyakartāraḥ
Vocativeprayojyakartaḥ prayojyakartārau prayojyakartāraḥ
Accusativeprayojyakartāram prayojyakartārau prayojyakartṝn
Instrumentalprayojyakartrā prayojyakartṛbhyām prayojyakartṛbhiḥ
Dativeprayojyakartre prayojyakartṛbhyām prayojyakartṛbhyaḥ
Ablativeprayojyakartuḥ prayojyakartṛbhyām prayojyakartṛbhyaḥ
Genitiveprayojyakartuḥ prayojyakartroḥ prayojyakartṝṇām
Locativeprayojyakartari prayojyakartroḥ prayojyakartṛṣu

Compound prayojyakartṛ -

Adverb -prayojyakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria