Declension table of ?prayojanavatī

Deva

FeminineSingularDualPlural
Nominativeprayojanavatī prayojanavatyau prayojanavatyaḥ
Vocativeprayojanavati prayojanavatyau prayojanavatyaḥ
Accusativeprayojanavatīm prayojanavatyau prayojanavatīḥ
Instrumentalprayojanavatyā prayojanavatībhyām prayojanavatībhiḥ
Dativeprayojanavatyai prayojanavatībhyām prayojanavatībhyaḥ
Ablativeprayojanavatyāḥ prayojanavatībhyām prayojanavatībhyaḥ
Genitiveprayojanavatyāḥ prayojanavatyoḥ prayojanavatīnām
Locativeprayojanavatyām prayojanavatyoḥ prayojanavatīṣu

Compound prayojanavati - prayojanavatī -

Adverb -prayojanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria