सुबन्तावली प्रयोजनकथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रयोजनकथनम् प्रयोजनकथने प्रयोजनकथनानि
सम्बोधनम्प्रयोजनकथन प्रयोजनकथने प्रयोजनकथनानि
द्वितीयाप्रयोजनकथनम् प्रयोजनकथने प्रयोजनकथनानि
तृतीयाप्रयोजनकथनेन प्रयोजनकथनाभ्याम् प्रयोजनकथनैः
चतुर्थीप्रयोजनकथनाय प्रयोजनकथनाभ्याम् प्रयोजनकथनेभ्यः
पञ्चमीप्रयोजनकथनात् प्रयोजनकथनाभ्याम् प्रयोजनकथनेभ्यः
षष्ठीप्रयोजनकथनस्य प्रयोजनकथनयोः प्रयोजनकथनानाम्
सप्तमीप्रयोजनकथने प्रयोजनकथनयोः प्रयोजनकथनेषु

समास प्रयोजनकथन

अव्यय ॰प्रयोजनकथनम् ॰प्रयोजनकथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria